梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1379頁 / 共4097頁

序號1-126

梵語 atha khalu tasyāṃ velāyāṃ tasya bhagavataś candrasūryapradīpasya tathāgatasya bhrū-vivarāntarād ūrṇā-kośād ekā raśmir niścaritā [1-126-1]
梵語非連聲形式 atha khalu tasyām velāyām tasya bhagavatas candrasūryapradīpasya tathāgatasya bhrū-vivarāntarāt ūrṇā-kośāt ekā raśmis niścaritā
現代漢譯 “這時,從這位世尊日月燈明如來的眉間白毫中放出一束光。
新主題鏈。
護譯 其佛三昧未久,威神德本,面出一光。
什譯 爾時如來放眉間白毫相光。

序號1-126-1

梵語 atha khalu [1-126-1-1] tasyāṃ velāyāṃ [1-126-1-2] tasya bhagavataś candrasūryapradīpasya tathāgatasya [1-126-1-3] bhrū-vivarāntarād ūrṇā-kośād [1-126-1-4] ekā raśmir niścaritā [1-126-1-5]
梵語非連聲形式 atha khalu tasyām velāyām tasya bhagavatas candrasūryapradīpasya tathāgatasya bhrū-vivarāntarāt ūrṇā-kośāt ekā raśmis niścaritā
現代漢譯 “這時,從這位世尊日月燈明如來的眉間白毫中放出一束光。
新主題鏈。
護譯 其佛三昧未久,威神德本,面出一光。
什譯 爾時如來放眉間白毫相光。

序號1-126-1-2

梵語 tasyām velāyām
現代漢譯 在這時。位格表時間,修飾niścaritā。
護譯 三昧未久[Wr.]。 [注] L. ↔小句,作時間狀語。
什譯 爾時。 [注] L. ↔時間詞,位於句首作主題1。

tasyām ⇨ tad pron.f.sg.L. 此,限定velāyā。
velāyām ⇨ velā f.sg.L. 時候、分、期限。

第1379頁 / 共4097頁