梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1381頁 / 共4097頁

序號1-126

梵語 atha khalu tasyāṃ velāyāṃ tasya bhagavataś candrasūryapradīpasya tathāgatasya bhrū-vivarāntarād ūrṇā-kośād ekā raśmir niścaritā [1-126-1]
梵語非連聲形式 atha khalu tasyām velāyām tasya bhagavatas candrasūryapradīpasya tathāgatasya bhrū-vivarāntarāt ūrṇā-kośāt ekā raśmis niścaritā
現代漢譯 “這時,從這位世尊日月燈明如來的眉間白毫中放出一束光。
新主題鏈。
護譯 其佛三昧未久,威神德本,面出一光。
什譯 爾時如來放眉間白毫相光。

序號1-126-1

梵語 atha khalu [1-126-1-1] tasyāṃ velāyāṃ [1-126-1-2] tasya bhagavataś candrasūryapradīpasya tathāgatasya [1-126-1-3] bhrū-vivarāntarād ūrṇā-kośād [1-126-1-4] ekā raśmir niścaritā [1-126-1-5]
梵語非連聲形式 atha khalu tasyām velāyām tasya bhagavatas candrasūryapradīpasya tathāgatasya bhrū-vivarāntarāt ūrṇā-kośāt ekā raśmis niścaritā
現代漢譯 “這時,從這位世尊日月燈明如來的眉間白毫中放出一束光。
新主題鏈。
護譯 其佛三昧未久,威神德本,面出一光。
什譯 爾時如來放眉間白毫相光。

序號1-126-1-4

梵語 bhrū-vivarāntarāt ūrṇā-kośāt
現代漢譯 從眉間(白)毫。從格表起點來源,修飾niścaritā。
護譯 面。 [注] Ab.↔名詞做狀語,表處所。
什譯 眉間白毫相。 [注] Ab. ↔名詞短語,作賓語修飾語。

bhrū-vivarāntarāt ⇨ bhrū-vivara-antara n.sg.Ab. 眉毛中間。依主釋(屬格關係)。
vivara-antara ⇨ n. 間隙。相違釋。
vivara ⇨ n. 內、間隙。
antara ⇨ n. 間隙、中間。
bhrū ⇨ f. 眉毛。
ūrṇā-kośāt ⇨ ūrṇā-kośa m.sg.Ab. (白)毫相。依主釋(屬格關係)。
ūrṇā ⇨ f. 眉間(白)毫。

第1381頁 / 共4097頁