梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3940頁 / 共4097頁

序號4-125

梵語 yac chīlam asmābhi ca dīrgha-rātraṃ saṃrakṣitaṃ loka-viduṣya śāsane [4-125-1] / asmābhi labdhaṃ phalam adya tasya śīlasya pūrvaṃ caritasya nātha [4-125-2] //51//
護譯 長夜所習,戒禁定意,執誼將護,世雄唱導。今日有獲,佛之大道,眷屬圍繞,修行無闕。
什譯 我等長夜,持佛淨戒,始於今日,得其果報,

序號4-125-1

梵語 yac [4-125-1-1] chīlam [4-125-1-2] asmābhi [4-125-1-3] ca [4-125-1-4] dīrgha-rātraṃ [4-125-1-5] saṃrakṣitaṃ [4-125-1-6] loka-viduṣya śāsane [4-125-1-7]
梵語非連聲形式 yad śīlam asmābhi ca dīrgha-rātram saṃrakṣitam loka-viduṣya śāsane
現代漢譯 由於我們長期在世間解的教法下守護戒。

序號4-125-1-3

梵語 asmābhi
梵語非連聲形式 mad
梵語標註 pers.1.pl.I.
現代漢譯 我們。在此具格表施事。
護譯 (無)。
什譯 我等。

第3940頁 / 共4097頁