梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2401頁 / 共4097頁

序號4-14

梵語 sa tam punaḥ-punaḥ putram anusmaret [4-14-1]
梵語非連聲形式 saḥ tam punaḥ-punaḥ putram anusmaret
現代漢譯 “此人反復思念這個兒子。
4-13.的後續子句
護譯 (無)
什譯 是以慇懃每憶其子,復作是念:

序號4-14-1

梵語 sa [4-14-1-1] tam punaḥ-punaḥ [4-14-1-3] putram [4-14-1-2] anusmaret [4-14-1-4]
梵語非連聲形式 saḥ tam punaḥ-punaḥ putram anusmaret
現代漢譯 “此人反復思念這個兒子。
4-13.的後續子句
護譯 (無)
什譯 是以慇懃每憶其子,復作是念:

序號4-14-1-1

梵語 saḥ
梵語非連聲形式 tad
梵語標註 pron.m.sg.N.
現代漢譯 他。

第2401頁 / 共4097頁