梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2404頁 / 共4097頁

序號4-14

梵語 sa tam punaḥ-punaḥ putram anusmaret [4-14-1]
梵語非連聲形式 saḥ tam punaḥ-punaḥ putram anusmaret
現代漢譯 “此人反復思念這個兒子。
4-13.的後續子句
護譯 (無)
什譯 是以慇懃每憶其子,復作是念:

序號4-14-1

梵語 sa [4-14-1-1] tam punaḥ-punaḥ [4-14-1-3] putram [4-14-1-2] anusmaret [4-14-1-4]
梵語非連聲形式 saḥ tam punaḥ-punaḥ putram anusmaret
現代漢譯 “此人反復思念這個兒子。
4-13.的後續子句
護譯 (無)
什譯 是以慇懃每憶其子,復作是念:

序號4-14-1-4

梵語 anusmaret
梵語非連聲形式 anu-√smṛ
梵語標註 opt.3.sg.P.
現代漢譯 當思念、追憶。
護譯 (無)。
什譯 憶。

anu ⇨ pref. 冗詞無義。
√smṛ ⇨ 記得、回憶、想起。

第2404頁 / 共4097頁