梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2878頁 / 共4097頁

序號4-52

梵語 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣito viṃśati-varṣāṇi taṃ putraṃ saṃkāra-dhānaṃ śodhāpayet [4-52-1]
梵語非連聲形式 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣitaḥ viṃśati-varṣāṇi tam putram saṃkāra-dhānam śodhāpayet
現代漢譯 “世尊啊!如此地,這位深受愛子之情所影響的家長,讓兒子清理糞池二十年。
新主題句
護譯 諸尊聲聞共白佛言:“彼時窮子,播盪流離二三十年,至長者家乃得申敘,追惟前後,遊觀所更,心悉念之。
什譯 “爾時窮子雖欣此遇,猶故自謂客作賤人。由是之故,於二十年中常令除糞。

序號4-52-1

梵語 anena bhagavan [4-52-1-2] paryāyeṇa [4-52-1-1] sa gṛha-patiḥ [4-52-1-3] putra-kāma-tṛṣito [4-52-1-4] viṃśati-varṣāṇi [4-52-1-5] taṃ putraṃ [4-52-1-6] saṃkāra-dhānaṃ [4-52-1-7] śodhāpayet [4-52-1-8]
梵語非連聲形式 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣitaḥ viṃśati-varṣāṇi tam putram saṃkāra-dhānam śodhāpayet
現代漢譯 “世尊啊!如此地,這位深受愛子之情所影響的家長,讓兒子清理糞池二十年。
新主題句
護譯 諸尊聲聞共白佛言:“彼時窮子,播盪流離二三十年,至長者家乃得申敘,追惟前後,遊觀所更,心悉念之。
什譯 “爾時窮子雖欣此遇,猶故自謂客作賤人。由是之故,於二十年中常令除糞。

序號4-52-1-4

梵語 putra-kāma-tṛṣitaḥ
梵語非連聲形式 putra-kāma-tṛṣita
梵語標註 ppp.m.sg.N.
現代漢譯 深受愛子之情所影響的;渴望兒子的。依主釋(具格關係)。修飾gṛha-patiḥ。

putra-kāma ⇨ 對兒子的愛;愛子之情。依主釋(業格關係)。
putra ⇨ m. 兒子。
kāma ⇨ m. 愛情、貪愛、渴望。
tṛṣita ⇨ √tṛṣ ppp. 渴望...的;被...所影響的。

第2878頁 / 共4097頁