梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2882頁 / 共4097頁

序號4-52

梵語 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣito viṃśati-varṣāṇi taṃ putraṃ saṃkāra-dhānaṃ śodhāpayet [4-52-1]
梵語非連聲形式 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣitaḥ viṃśati-varṣāṇi tam putram saṃkāra-dhānam śodhāpayet
現代漢譯 “世尊啊!如此地,這位深受愛子之情所影響的家長,讓兒子清理糞池二十年。
新主題句
護譯 諸尊聲聞共白佛言:“彼時窮子,播盪流離二三十年,至長者家乃得申敘,追惟前後,遊觀所更,心悉念之。
什譯 “爾時窮子雖欣此遇,猶故自謂客作賤人。由是之故,於二十年中常令除糞。

序號4-52-1

梵語 anena bhagavan [4-52-1-2] paryāyeṇa [4-52-1-1] sa gṛha-patiḥ [4-52-1-3] putra-kāma-tṛṣito [4-52-1-4] viṃśati-varṣāṇi [4-52-1-5] taṃ putraṃ [4-52-1-6] saṃkāra-dhānaṃ [4-52-1-7] śodhāpayet [4-52-1-8]
梵語非連聲形式 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣitaḥ viṃśati-varṣāṇi tam putram saṃkāra-dhānam śodhāpayet
現代漢譯 “世尊啊!如此地,這位深受愛子之情所影響的家長,讓兒子清理糞池二十年。
新主題句
護譯 諸尊聲聞共白佛言:“彼時窮子,播盪流離二三十年,至長者家乃得申敘,追惟前後,遊觀所更,心悉念之。
什譯 “爾時窮子雖欣此遇,猶故自謂客作賤人。由是之故,於二十年中常令除糞。

序號4-52-1-8

梵語 śodhāpayet
梵語非連聲形式 √śudh
梵語標註 caus.opt.3.sg.P.
現代漢譯 清理乾淨。
護譯 (無)。
什譯 令除。

√śudh ⇨ 淨化。

第2882頁 / 共4097頁