梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2885頁 / 共4097頁

序號4-53

梵語 atha viṃśater varṣāṇām atyayena sa daridra-puruṣas tasya gṛha-pater niveśane viśrabdho bhaven niṣkramaṇa-praveśe tatraiva ca kaṭapali-kuñcikāyāṃ vāsaṃ kalpayet [4-53-1]
梵語非連聲形式 atha viṃśateḥ varṣāṇām atyayena saḥ daridra-puruṣaḥ tasya gṛha-pateḥ niveśane viśrabdhaḥ bhaven niṣkramaṇa-praveśe tatra eva ca kaṭapali-kuñcikāyām vāsam kalpayet
現代漢譯 “於是二十年過後,這個窮人對於進出這位家長的宅第很有自信,不過仍然住在茅草屋中。
新主題句
護譯 (無)。
什譯 “過是已後,心相體信,入出無難,然其所止猶在本處。

序號4-53-1

梵語 atha [4-53-1-1] viṃśater varṣāṇām atyayena [4-53-1-2] sa daridra-puruṣas [4-53-1-3] tasya gṛha-pater niveśane [4-53-1-4] viśrabdho bhaven [4-53-1-5] niṣkramaṇa-praveśe [4-53-1-6] tatra [4-53-1-7] iva [4-53-1-8] ca [4-53-1-9] kaṭapali-kuñcikāyāṃ [4-53-1-10] vāsaṃ [4-53-1-11] kalpayet [4-53-1-12]
梵語非連聲形式 atha viṃśateḥ varṣāṇām atyayena saḥ daridra-puruṣaḥ tasya gṛha-pateḥ niveśane viśrabdhaḥ bhaven niṣkramaṇa-praveśe tatra eva ca kaṭapali-kuñcikāyām vāsam kalpayet
現代漢譯 “於是二十年過後,這個窮人對於進出這位家長的宅第很有自信,不過仍然住在茅草屋中。
新主題句
護譯 (無)。
什譯 “過是已後,心相體信,入出無難,然其所止猶在本處。

序號4-53-1-3

梵語 saḥ daridra-puruṣaḥ
現代漢譯 這個窮人。
護譯 子。 [注] N. ↔主題兼主語
什譯 貧窮子。 [注] N. ↔主題兼主語

saḥ ⇨ tad dem.m.sg.N. 這。限定daridra-puruṣaḥ。
daridra-puruṣaḥ ⇨ daridra-puruṣa m.sg.N. 窮人。持業釋(形容詞關係)。
daridra ⇨ adj. 貧窮的。
puruṣa ⇨ m. 人。

第2885頁 / 共4097頁