梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2887頁 / 共4097頁

序號4-53

梵語 atha viṃśater varṣāṇām atyayena sa daridra-puruṣas tasya gṛha-pater niveśane viśrabdho bhaven niṣkramaṇa-praveśe tatraiva ca kaṭapali-kuñcikāyāṃ vāsaṃ kalpayet [4-53-1]
梵語非連聲形式 atha viṃśateḥ varṣāṇām atyayena saḥ daridra-puruṣaḥ tasya gṛha-pateḥ niveśane viśrabdhaḥ bhaven niṣkramaṇa-praveśe tatra eva ca kaṭapali-kuñcikāyām vāsam kalpayet
現代漢譯 “於是二十年過後,這個窮人對於進出這位家長的宅第很有自信,不過仍然住在茅草屋中。
新主題句
護譯 (無)。
什譯 “過是已後,心相體信,入出無難,然其所止猶在本處。

序號4-53-1

梵語 atha [4-53-1-1] viṃśater varṣāṇām atyayena [4-53-1-2] sa daridra-puruṣas [4-53-1-3] tasya gṛha-pater niveśane [4-53-1-4] viśrabdho bhaven [4-53-1-5] niṣkramaṇa-praveśe [4-53-1-6] tatra [4-53-1-7] iva [4-53-1-8] ca [4-53-1-9] kaṭapali-kuñcikāyāṃ [4-53-1-10] vāsaṃ [4-53-1-11] kalpayet [4-53-1-12]
梵語非連聲形式 atha viṃśateḥ varṣāṇām atyayena saḥ daridra-puruṣaḥ tasya gṛha-pateḥ niveśane viśrabdhaḥ bhaven niṣkramaṇa-praveśe tatra eva ca kaṭapali-kuñcikāyām vāsam kalpayet
現代漢譯 “於是二十年過後,這個窮人對於進出這位家長的宅第很有自信,不過仍然住在茅草屋中。
新主題句
護譯 (無)。
什譯 “過是已後,心相體信,入出無難,然其所止猶在本處。

序號4-53-1-5

梵語 viśrabdhaḥ bhavet
現代漢譯 相信。
護譯 (無)。
什譯 心相體信。

viśrabdhaḥ ⇨ vi-√śrambh ppp.m.sg.N. 對...有信心的,搭配loc.,如此處的niṣkramaṇa-praveśe。
vi-√śrambh ⇨ 有自信;對...有信心(搭配loc.)。
vi ⇨ pref. 表示加強某個概念。
√śrambh ⇨ 疏忽;信任。
bhavet ⇨ √bhū opt.3.sg.P. 變成、發生、存在。

第2887頁 / 共4097頁