梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第404頁 / 共1461頁

序號1-23

梵語 vibhāvitā sarvanimitta sarvaśo na te kahiṃcit praṇidhāna vidyate [1-23-1] | acintyaṃ buddhamahānubhāvaṃ vande ’ham ākāśasamaṃ aniśritam [1-23-2] || 15 ||
支謙譯 (無)。
鳩摩羅什譯 達諸法相無罣礙,稽首如空無所依。
玄奘譯 一切相遣無所遣,一切願滿無所願。大威神力不思議,稽首如空無所住。
英譯 You have eliminated signs in all their aspects; you have no wishes regarding anything. The great power of the Buddhas is inconceivable. All homage to you, who are unsupported as space!
現代漢譯 〔你〕徹底遣除一切相。你沒有任何誓願。佛廣大的威神力是不可思議的。我禮敬猶如虛空般無所依的〔你〕。

序號1-23-1

梵語 vibhāvitā sarvanimitta sarvaśo [1-23-1-1] na te kahiṃcit praṇidhāna vidyate [1-23-1-2]
梵語非連聲形式 vibhāvitā sarvanimitta sarvaśaḥ na te kahiṃcid praṇidhāna vidyate
支謙譯 (無)
鳩摩羅什譯 達諸法相無罣礙
玄奘譯 一切相遣無所遣,一切願滿無所願
現代漢譯 〔你〕徹底遣除一切相。你沒有任何誓願

序號1-23-1-1

梵語 vibhāvitā sarvanimitta sarvaśaḥ
支謙譯 (無)
鳩摩羅什譯 達諸法相無罣礙
玄奘譯 一切相遣無所遣
現代漢譯 徹底遣除一切相

vibhāvitā ⇨ vi-bhāvita caus.ppp.n.sg.nom. 被遣除、被滅絶
vi ⇨ pref. 分離
√bhū ⇨ 存在
sarvanimitta ⇨ sarva-nimitta n.sg.nom. 一切相 ⋄支譯: (無) ⋄ 什譯: 諸法相 ⋄ 玄譯: 一切相
sarva ⇨ adj. 一切
nimitta ⇨ n. 相 ⋄支譯: (無) ⋄ 什譯: ⋄ 玄譯:
sarvaśaḥ ⇨ adv. 完全地,徹底地

第404頁 / 共1461頁