梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第405頁 / 共1461頁

序號1-23

梵語 vibhāvitā sarvanimitta sarvaśo na te kahiṃcit praṇidhāna vidyate [1-23-1] | acintyaṃ buddhamahānubhāvaṃ vande ’ham ākāśasamaṃ aniśritam [1-23-2] || 15 ||
支謙譯 (無)。
鳩摩羅什譯 達諸法相無罣礙,稽首如空無所依。
玄奘譯 一切相遣無所遣,一切願滿無所願。大威神力不思議,稽首如空無所住。
英譯 You have eliminated signs in all their aspects; you have no wishes regarding anything. The great power of the Buddhas is inconceivable. All homage to you, who are unsupported as space!
現代漢譯 〔你〕徹底遣除一切相。你沒有任何誓願。佛廣大的威神力是不可思議的。我禮敬猶如虛空般無所依的〔你〕。

序號1-23-1

梵語 vibhāvitā sarvanimitta sarvaśo [1-23-1-1] na te kahiṃcit praṇidhāna vidyate [1-23-1-2]
梵語非連聲形式 vibhāvitā sarvanimitta sarvaśaḥ na te kahiṃcid praṇidhāna vidyate
支謙譯 (無)
鳩摩羅什譯 達諸法相無罣礙
玄奘譯 一切相遣無所遣,一切願滿無所願
現代漢譯 〔你〕徹底遣除一切相。你沒有任何誓願

序號1-23-1-2

梵語 na te kahiṃcit praṇidhāna vidyate
支謙譯 (無)
鳩摩羅什譯 (無)
玄奘譯 一切願滿無所願
現代漢譯 你的任何誓願都不存在,亦即你沒有任何誓願

na kahiṃcid praṇidhāna te ⇨ 你的任何誓願都不...
na ⇨ adv. 不
kahiṃcid ⇨ kahiṃ-cid indef.pron. m.sg.loc. 任何 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: 一切
kahiṃ ⇨ ka inter.n.sg.nom. 什麼
cid ⇨ adv. 加到疑問代名詞或疑問副詞後,以傳達 “不定” 的意含
praṇidhāna ⇨ pra-ṇi-dhāna < pra-ni-√dhā n.sg.nom. 誓願 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯:
pra-ni-√dhā ⇨ 放在前面
pra ⇨ pref. 在前面
ni ⇨ pref. 往下
√dhā ⇨ 放置
te ⇨ tvad pers.2.gen.sg. 你
vidyate ⇨ √vid pass.pres.3.sg. 被知道,即存在

第405頁 / 共1461頁