《維摩詰經》對勘材料
![]() |
![]() |
第308頁 / 共1461頁 | ![]() |
![]() |
序號1-16
梵語 | śubhaśuddhakamalavarapatraviśālanetra śuddhāśayā śamathapāramitāgraprāpta [1-16-1] |śubhakarmasaṃcaya viśālaguṇāprameya vandāmi tvāṃ śramaṇaśāntipathapraṇetum [1-16-2] || 1|| paśyātha ṛddhi puruṣarṣabhanāyakasya saṃdṛśyate sugatakṣetravaraprakāśaḥ |amṛtaṃgamā ca varadharmakathā udārā sā sarva śrūyati ito gaganatalātaḥ [1-16-3] || 2 || |
---|---|
支謙譯 | 清淨金華眼明好,淨教滅意度無極。淨除欲疑稱無量,願禮沙門寂然跡。既見大聖三界將,現我佛國特清明。說最法言決眾疑,虛空神天得聞聽。 |
鳩摩羅什譯 | 目淨脩廣如青蓮,心淨已度諸禪定。久積淨業稱無量,導眾以寂故稽首。既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞。 |
玄奘譯 | 目淨脩廣妙端嚴,皎如青紺蓮花葉。已證第一淨意樂,勝奢摩陀到彼岸。久積無邊清淨業,獲得廣大勝名聞。故我稽首大沙門,開導希夷寂路者。既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞。 |
英譯 | Pure and beautiful as a lotus leaf; pure are your intentions; you have reached the other shore of tranquility; you have accumulated good actions and conquered a great sea of virtues. Holy One, you lead to the path of peace, all homage to you! Bull-like man, Leader, we see your wonder. The fields of the Sugatas are illumined with a brilliant light, and their instructions in the Law, greatly developed and leading to immoratllity, can be heard throughout the reaches of space. |
現代漢譯 | 具有像美麗純潔的蓮花瓣一般的大眼睛,內心清淨,已獲得最殊勝的禪定波羅蜜多。積聚淨業,具有無法衡量的偉大功德,是寂靜之道的導引者。沙門!我禮敬你。請看〔猶如〕人中牛王之導師的神力!善逝佛土的殊勝景象完全顯現,而且可以從空中聽到一切崇高殊勝、導向不死的法的開示。 |
序號1-16-3 
梵語 | paśy [1-16-3-1] ātha [1-16-3-2] ṛddhi [1-16-3-3] puruṣarṣabhanāyakasya [1-16-3-4] saṃdṛśyate [1-16-3-5] sugatakṣetravaraprakāśaḥ [1-16-3-6] amṛtaṃgamā [1-16-3-7] ca [1-16-3-8] varadharmakathā [1-16-3-9] udārā [1-16-3-10] sā [1-16-3-11] sarva [1-16-3-12] śrūyati [1-16-3-13] ito gaganatalātaḥ [1-16-3-14] |
---|---|
梵語非連聲形式 | paśya atha ṛddhi puruṣarṣabhanāyakasya saṃdṛśyate sugatakṣetravaraprakāśaḥ amṛtaṃgamā ca varadharmakathā udārā sā sarva śrūyati itaḥ gaganatalātaḥ |
支謙譯 | 既見大聖三界將,現我佛國特清明。說最法言決眾疑,虛空神天得聞聽 |
鳩摩羅什譯 | 既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞 |
玄奘譯 | 既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞 |
現代漢譯 | 請看〔猶如〕人中牛王之導師的神力!善逝佛土的殊勝景象完全顯現,而且可以從空中聽到一切崇高殊勝、導向不死的法的開示 |
序號1-16-3-4
梵語 | puruṣarṣabhanāyakasya |
---|---|
梵語非連聲形式 | puruṣa-ṛṣabha-nāyaka |
梵語標註 | m.sg.gen. |
支謙譯 | 大聖...將 |
鳩摩羅什譯 | 大聖 |
玄奘譯 | 大聖 |
現代漢譯 | 猶如人中牛王的導師,亦即出色的導師。持業釋(同位語關係) |
● | puruṣarṣabha ⇨ 牛一般的人,人中公牛,漢譯作人中牛王。依主釋(屬格關係) ⋄支譯: 大聖 ⋄ 什譯: 大聖 ⋄ 玄譯: 大聖 |
---|---|
puruṣa ⇨ m. 人 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: (無) | |
ṛṣabha ⇨ m. 公牛、最高貴的品種或血統 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: (無) | |
● | nāyaka ⇨ <caus. of √nī m. 導師 ⋄支譯: 將 ⋄ 什譯: (無) ⋄ 玄譯: (無) |
√nī ⇨ 引導 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: (無) |
![]() |
![]() |
第308頁 / 共1461頁 | ![]() |
![]() |
![]() |