梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第313頁 / 共1461頁

序號1-16

梵語 śubhaśuddhakamalavarapatraviśālanetra śuddhāśayā śamathapāramitāgraprāpta [1-16-1] |śubhakarmasaṃcaya viśālaguṇāprameya vandāmi tvāṃ śramaṇaśāntipathapraṇetum [1-16-2] || 1|| paśyātha ṛddhi puruṣarṣabhanāyakasya saṃdṛśyate sugatakṣetravaraprakāśaḥ |amṛtaṃgamā ca varadharmakathā udārā sā sarva śrūyati ito gaganatalātaḥ [1-16-3] || 2 ||
支謙譯 清淨金華眼明好,淨教滅意度無極。淨除欲疑稱無量,願禮沙門寂然跡。既見大聖三界將,現我佛國特清明。說最法言決眾疑,虛空神天得聞聽。
鳩摩羅什譯 目淨脩廣如青蓮,心淨已度諸禪定。久積淨業稱無量,導眾以寂故稽首。既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞。
玄奘譯 目淨脩廣妙端嚴,皎如青紺蓮花葉。已證第一淨意樂,勝奢摩陀到彼岸。久積無邊清淨業,獲得廣大勝名聞。故我稽首大沙門,開導希夷寂路者。既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞。
英譯 Pure and beautiful as a lotus leaf; pure are your intentions; you have reached the other shore of tranquility; you have accumulated good actions and conquered a great sea of virtues. Holy One, you lead to the path of peace, all homage to you! Bull-like man, Leader, we see your wonder. The fields of the Sugatas are illumined with a brilliant light, and their instructions in the Law, greatly developed and leading to immoratllity, can be heard throughout the reaches of space.
現代漢譯 具有像美麗純潔的蓮花瓣一般的大眼睛,內心清淨,已獲得最殊勝的禪定波羅蜜多。積聚淨業,具有無法衡量的偉大功德,是寂靜之道的導引者。沙門!我禮敬你。請看〔猶如〕人中牛王之導師的神力!善逝佛土的殊勝景象完全顯現,而且可以從空中聽到一切崇高殊勝、導向不死的法的開示。

序號1-16-3

梵語 paśy [1-16-3-1] ātha [1-16-3-2] ṛddhi [1-16-3-3] puruṣarṣabhanāyakasya [1-16-3-4] saṃdṛśyate [1-16-3-5] sugatakṣetravaraprakāśaḥ [1-16-3-6] amṛtaṃgamā [1-16-3-7] ca [1-16-3-8] varadharmakathā [1-16-3-9] udārā [1-16-3-10] [1-16-3-11] sarva [1-16-3-12] śrūyati [1-16-3-13] ito gaganatalātaḥ [1-16-3-14]
梵語非連聲形式 paśya atha ṛddhi puruṣarṣabhanāyakasya saṃdṛśyate sugatakṣetravaraprakāśaḥ amṛtaṃgamā ca varadharmakathā udārā sā sarva śrūyati itaḥ gaganatalātaḥ
支謙譯 既見大聖三界將,現我佛國特清明。說最法言決眾疑,虛空神天得聞聽
鳩摩羅什譯 既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞
玄奘譯 既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞
現代漢譯 請看〔猶如〕人中牛王之導師的神力!善逝佛土的殊勝景象完全顯現,而且可以從空中聽到一切崇高殊勝、導向不死的法的開示

序號1-16-3-9

梵語 varadharmakathā
梵語非連聲形式 vara-dharma-kathā
梵語標註 f.sg.nom.
支謙譯 說最法言決眾疑
鳩摩羅什譯 其中諸佛演說法
玄奘譯 其中諸佛演說法
現代漢譯 殊勝的法的解說。持業釋(形容詞關係)

vara ⇨ adj. 最好的、最殊勝的 ⋄支譯: ⋄ 什譯: (無) ⋄ 玄譯: (無)
dharmakathā ⇨ 法的解說。依主釋(業格關係) ⋄支譯: 說...法言 ⋄ 什譯: 演說法 ⋄ 玄譯: 演說法
dharma ⇨ m. 法 ⋄支譯: ⋄ 什譯: ⋄ 玄譯:
kathā ⇨ √kath f. 講解 ⋄支譯: ⋄ 什譯: 演說 ⋄ 玄譯: 演說
√kath ⇨ 說 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: (無)

第313頁 / 共1461頁