《維摩詰經》對勘材料
![]() |
![]() |
第310頁 / 共1461頁 | ![]() |
![]() |
序號1-16
梵語 | śubhaśuddhakamalavarapatraviśālanetra śuddhāśayā śamathapāramitāgraprāpta [1-16-1] |śubhakarmasaṃcaya viśālaguṇāprameya vandāmi tvāṃ śramaṇaśāntipathapraṇetum [1-16-2] || 1|| paśyātha ṛddhi puruṣarṣabhanāyakasya saṃdṛśyate sugatakṣetravaraprakāśaḥ |amṛtaṃgamā ca varadharmakathā udārā sā sarva śrūyati ito gaganatalātaḥ [1-16-3] || 2 || |
---|---|
支謙譯 | 清淨金華眼明好,淨教滅意度無極。淨除欲疑稱無量,願禮沙門寂然跡。既見大聖三界將,現我佛國特清明。說最法言決眾疑,虛空神天得聞聽。 |
鳩摩羅什譯 | 目淨脩廣如青蓮,心淨已度諸禪定。久積淨業稱無量,導眾以寂故稽首。既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞。 |
玄奘譯 | 目淨脩廣妙端嚴,皎如青紺蓮花葉。已證第一淨意樂,勝奢摩陀到彼岸。久積無邊清淨業,獲得廣大勝名聞。故我稽首大沙門,開導希夷寂路者。既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞。 |
英譯 | Pure and beautiful as a lotus leaf; pure are your intentions; you have reached the other shore of tranquility; you have accumulated good actions and conquered a great sea of virtues. Holy One, you lead to the path of peace, all homage to you! Bull-like man, Leader, we see your wonder. The fields of the Sugatas are illumined with a brilliant light, and their instructions in the Law, greatly developed and leading to immoratllity, can be heard throughout the reaches of space. |
現代漢譯 | 具有像美麗純潔的蓮花瓣一般的大眼睛,內心清淨,已獲得最殊勝的禪定波羅蜜多。積聚淨業,具有無法衡量的偉大功德,是寂靜之道的導引者。沙門!我禮敬你。請看〔猶如〕人中牛王之導師的神力!善逝佛土的殊勝景象完全顯現,而且可以從空中聽到一切崇高殊勝、導向不死的法的開示。 |
序號1-16-3 
梵語 | paśy [1-16-3-1] ātha [1-16-3-2] ṛddhi [1-16-3-3] puruṣarṣabhanāyakasya [1-16-3-4] saṃdṛśyate [1-16-3-5] sugatakṣetravaraprakāśaḥ [1-16-3-6] amṛtaṃgamā [1-16-3-7] ca [1-16-3-8] varadharmakathā [1-16-3-9] udārā [1-16-3-10] sā [1-16-3-11] sarva [1-16-3-12] śrūyati [1-16-3-13] ito gaganatalātaḥ [1-16-3-14] |
---|---|
梵語非連聲形式 | paśya atha ṛddhi puruṣarṣabhanāyakasya saṃdṛśyate sugatakṣetravaraprakāśaḥ amṛtaṃgamā ca varadharmakathā udārā sā sarva śrūyati itaḥ gaganatalātaḥ |
支謙譯 | 既見大聖三界將,現我佛國特清明。說最法言決眾疑,虛空神天得聞聽 |
鳩摩羅什譯 | 既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞 |
玄奘譯 | 既見大聖以神變,普現十方無量土。其中諸佛演說法,於是一切悉見聞 |
現代漢譯 | 請看〔猶如〕人中牛王之導師的神力!善逝佛土的殊勝景象完全顯現,而且可以從空中聽到一切崇高殊勝、導向不死的法的開示 |
序號1-16-3-6
梵語 | sugatakṣetravaraprakāśaḥ |
---|---|
梵語非連聲形式 | sugata-kṣetra-vara-prakāśa |
梵語標註 | m.sg.nom. |
支謙譯 | 我佛國特清明 |
鳩摩羅什譯 | 十方無量土 |
玄奘譯 | 十方無量土 |
現代漢譯 | 善逝國土的殊勝景象。依主釋(屬格關係) |
● | sugatakṣetra ⇨ 善逝的國土。依主釋(屬格關係) ⋄支譯: 佛國 ⋄ 什譯: 十方無量土 ⋄ 玄譯: 十方無量土 |
---|---|
sugata ⇨ su-gata m. 善逝。佛十號之一。持業釋(副詞關係) ⋄支譯: 佛 ⋄ 什譯: (無) ⋄ 玄譯: (無) | |
su ⇨ pref. 好好地 | |
gata ⇨ √gam ppp. 已經去了的 | |
√gam ⇨ 去 | |
kṣetra ⇨ n. 土地、國土、世界 ⋄支譯: 佛 ⋄ 什譯: (無) ⋄ 玄譯: (無) | |
● | varaprakāśa ⇨ 最殊勝的景象。持業釋(形容詞關係) ⋄支譯: 特清明 ⋄ 什譯: (無) ⋄ 玄譯: (無) |
vara ⇨ adj. 最好的、最殊勝的 ⋄支譯: 特 ⋄ 什譯: (無) ⋄ 玄譯: (無) | |
prakāśa ⇨ < pra-√kāś m. 明亮、明淨、光明、光輝、景象 ⋄支譯: 清明 ⋄ 什譯: (無) ⋄ 玄譯: (無) | |
pra ⇨ pref. 往前 | |
√kāś ⇨ 照亮 |
![]() |
![]() |
第310頁 / 共1461頁 | ![]() |
![]() |
![]() |