梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 255 / 591)

第255頁 / 共591頁
:

標識序號01-10-14:

梵語  rūpyate vādhyata ity arthaḥ / tathā hy arthavargīyeṣūktam "tasya cet kāmayānasya cchandajātasya dehinaḥ / te kāmā na samṛdhyanti śalyaviddha iva rūpyate //"
真諦譯  有對礙故,可變壞。複次,《義部》經中說:“求得欲塵人,愛渴所染著,若所求不遂,喜彼如被刺。”  
玄奘譯  變壞即是可惱壞義故,《義品》中做如是說:“趣求諸欲人,常起於希望,諸欲若不遂,惱壞如箭中。”
英譯  That “to be torn’ (rūpyate) signifies ‘to be damaged’ (bādhyate),is learnt from a stanza of the Arthavargīyas,in the Kṣudrakāgama (Atthakavagga. i,2).
現代漢語釋  因產生障礙(“變壞”)即是可被損壞,《義品》中這樣說:“追求欲望的人,開始常常滿懷希望,但若欲望得不到滿足,便會如中箭般損壞。”

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
rūpyate      bādhyata  iti arthaḥ/
可變壞        有對礙 故
變壞     即是 可惱壞         義
現陳被3單       陽單體   ind  陽單體
tathā hi artha-vargīyeṣu  uktam tasya  ced kāmayānasya    chanda-jātasya dehinaḥ/
復次   義   部 經中   說               求得欲塵人        愛渴  所染著
故      義    品   中 作如是說            趣求諸欲人       希望  常起於
ind   ind   依主釋.陽複依 ppp.中單體 陽單屬 ind  名動詞.現分中.陽單屬   依主釋.陽單屬  陽單體
te      kāmā   na samṛdhyanti śalya-viddha  iva rūpyate//” 13-12
   若  所求    不    遂          被刺  如  喜彼
     諸欲 若 不    遂         箭  中    如  惱壞
陽複體    陽複體  ind   現陳主3複 依主釋.陽單體 ind 現陳被3單