《俱舍論》對勘材料( 255 / 591)
標識序號01-10-14:
梵語 |
rūpyate vādhyata ity arthaḥ / tathā hy arthavargīyeṣūktam "tasya cet kāmayānasya cchandajātasya dehinaḥ / te kāmā na samṛdhyanti śalyaviddha iva rūpyate //"
|
真諦譯 |
有對礙故,可變壞。複次,《義部》經中說:“求得欲塵人,愛渴所染著,若所求不遂,喜彼如被刺。”
|
玄奘譯 |
變壞即是可惱壞義故,《義品》中做如是說:“趣求諸欲人,常起於希望,諸欲若不遂,惱壞如箭中。”
|
英譯 |
That “to be torn’ (rūpyate) signifies ‘to be damaged’ (bādhyate),is learnt from a stanza of the Arthavargīyas,in the Kṣudrakāgama (Atthakavagga. i,2).
|
現代漢語釋 |
因產生障礙(“變壞”)即是可被損壞,《義品》中這樣說:“追求欲望的人,開始常常滿懷希望,但若欲望得不到滿足,便會如中箭般損壞。”
|
對勘分析:
以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
rūpyate bādhyata iti arthaḥ/
可變壞 有對礙 故
變壞 即是 可惱壞 義
現陳被3單 陽單體 ind 陽單體
tathā hi artha-vargīyeṣu uktam tasya ced kāmayānasya chanda-jātasya dehinaḥ/
復次 義 部 經中 說 求得欲塵人 愛渴 所染著
故 義 品 中 作如是說 趣求諸欲人 希望 常起於
ind ind 依主釋.陽複依 ppp.中單體 陽單屬 ind 名動詞.現分中.陽單屬 依主釋.陽單屬 陽單體
te kāmā na samṛdhyanti śalya-viddha iva rūpyate//” 13-12
若 所求 不 遂 被刺 如 喜彼
諸欲 若 不 遂 箭 中 如 惱壞
陽複體 陽複體 ind 現陳主3複 依主釋.陽單體 ind 現陳被3單
|