梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2157頁 / 共4097頁

序號1-190

梵語 prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī [1-190-1] / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetoḥ [1-190-2] //99//
梵語非連聲形式 prayatās sucittās bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetos
護譯 諸懷道意  悉叉手歸  導利世者 今者分別 當雨法雨  柔軟法教 普潤飽滿  履道意者
什譯 諸人今當知  合掌一心待 佛當雨法雨  充足求道者

序號1-190-1

梵語 prayatās [1-190-1-1] sucittās [1-190-1-2] bhavathā [1-190-1-3] kṛtāñjalī [1-190-1-4] bhāṣiṣyate [1-190-1-5] loka-hitānukampī [1-190-1-6]
現代漢譯 一心一意,虔誠合掌吧!這位關心世人利益的人將要說法。

序號1-190-1-4

梵語 kṛtāñjalī
梵語非連聲形式 kṛta-añjali
梵語標註 adj.m.pl.N.
現代漢譯 合掌。持業釋(形容詞關係)。
護譯 叉手。
什譯 合掌。

kṛta ⇨ √kṛ ppp. 被作的、被完成的。
añjali ⇨ m. 合掌。

第2157頁 / 共4097頁