《法華經》對勘材料
![]() |
|
第2156頁 / 共4097頁 | |
|
序號1-190
| 梵語 | prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī [1-190-1] / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetoḥ [1-190-2] //99// |
|---|---|
| 梵語非連聲形式 | prayatās sucittās bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetos |
| 護譯 | 諸懷道意 悉叉手歸 導利世者 今者分別 當雨法雨 柔軟法教 普潤飽滿 履道意者 |
| 什譯 | 諸人今當知 合掌一心待 佛當雨法雨 充足求道者 |
序號1-190-1 
| 梵語 | prayatās [1-190-1-1] sucittās [1-190-1-2] bhavathā [1-190-1-3] kṛtāñjalī [1-190-1-4] bhāṣiṣyate [1-190-1-5] loka-hitānukampī [1-190-1-6] |
|---|---|
| 現代漢譯 | 一心一意,虔誠合掌吧!這位關心世人利益的人將要說法。 |
序號1-190-1-3
| 梵語 | bhavathā |
|---|---|
| 梵語非連聲形式 | √bhū |
| 梵語標註 | imv.2.pl.P. |
| 現代漢譯 | (你們)當變成、應發生、應存在。 |
| 護譯 | (無)。 |
| 什譯 | 當知。 |
![]() |
|
第2156頁 / 共4097頁 | |
|
|


