《法華經》對勘材料
![]() |
|
第507頁 / 共719頁 | |
|
序號4-39
| 梵語 | atha tau puruṣau taṃ daridra-puruṣaṃ paryeṣitvā tayā kriyayā saṃpādayetām [4-39-1] |
|---|---|
| 梵語非連聲形式 | atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām |
| 現代漢譯 | “於是二人找到了那個窮人,給予這個工作。 |
| 注 | 新主題句,連動式 |
| 護譯 | “父求窮子所可賑給,具足如斯。 |
| 什譯 | “時二使人即求窮子,既已得之,具陳上事。 |
序號4-39-1 
| 梵語 | atha [4-39-1-1] tau puruṣau [4-39-1-2] taṃ daridra-puruṣaṃ [4-39-1-3] paryeṣitvā [4-39-1-4] tayā kriyayā [4-39-1-5] saṃpādayetām [4-39-1-6] |
|---|---|
| 梵語非連聲形式 | atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām |
| 現代漢譯 | “於是二人找到了那個窮人,給予這個工作。 |
| 注 | 新主題句,連動式 |
| 護譯 | “父求窮子所可賑給,具足如斯。 |
| 什譯 | “時二使人即求窮子,既已得之,具陳上事。 |
![]() |
|
第507頁 / 共719頁 | |
|
|


