梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2704頁 / 共4097頁

序號4-39

梵語 atha tau puruṣau taṃ daridra-puruṣaṃ paryeṣitvā tayā kriyayā saṃpādayetām [4-39-1]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1

梵語 atha [4-39-1-1] tau puruṣau [4-39-1-2] taṃ daridra-puruṣaṃ [4-39-1-3] paryeṣitvā [4-39-1-4] tayā kriyayā [4-39-1-5] saṃpādayetām [4-39-1-6]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1-4

梵語 paryeṣitvā
梵語非連聲形式 pari-ā-√iṣ
梵語標註 ger.
現代漢譯 尋求。
護譯 求。
什譯 求。 [注] ger.結構↔VP1

pari ⇨ pref. 遍。
ā ⇨ pref. 靠近、朝向...。
√iṣ ⇨ 尋求。

第2704頁 / 共4097頁