梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2706頁 / 共4097頁

序號4-39

梵語 atha tau puruṣau taṃ daridra-puruṣaṃ paryeṣitvā tayā kriyayā saṃpādayetām [4-39-1]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1

梵語 atha [4-39-1-1] tau puruṣau [4-39-1-2] taṃ daridra-puruṣaṃ [4-39-1-3] paryeṣitvā [4-39-1-4] tayā kriyayā [4-39-1-5] saṃpādayetām [4-39-1-6]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1-6

梵語 saṃpādayetām
梵語非連聲形式 saṃ-√pad
梵語標註 caus.opt.3.du.P.
現代漢譯 使變完整,亦即給予、提供。搭配具格。
護譯 具足。 [注] 核心動詞↔VP2
什譯 具陳。 [注] 核心動詞↔VP2

saṃ-√pad ⇨ 變完全、變完整;碰在一起、參與、獲得。
sam ⇨ pref. 完全地、一起。
√pad ⇨ 掉落。

第2706頁 / 共4097頁