梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2702頁 / 共4097頁

序號4-39

梵語 atha tau puruṣau taṃ daridra-puruṣaṃ paryeṣitvā tayā kriyayā saṃpādayetām [4-39-1]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1

梵語 atha [4-39-1-1] tau puruṣau [4-39-1-2] taṃ daridra-puruṣaṃ [4-39-1-3] paryeṣitvā [4-39-1-4] tayā kriyayā [4-39-1-5] saṃpādayetām [4-39-1-6]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1-2

梵語 tau puruṣau
現代漢譯 這兩個人。
護譯 (無)。
什譯 二使人。 [注] N. ↔主題兼主語

tau ⇨ tad dem.m.du.N. 這。
puruṣau ⇨ puruṣa m.du.N. 人、侍者。

第2702頁 / 共4097頁