梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2703頁 / 共4097頁

序號4-39

梵語 atha tau puruṣau taṃ daridra-puruṣaṃ paryeṣitvā tayā kriyayā saṃpādayetām [4-39-1]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1

梵語 atha [4-39-1-1] tau puruṣau [4-39-1-2] taṃ daridra-puruṣaṃ [4-39-1-3] paryeṣitvā [4-39-1-4] tayā kriyayā [4-39-1-5] saṃpādayetām [4-39-1-6]
梵語非連聲形式 atha tau puruṣau tam daridra-puruṣam paryeṣitvā tayā kriyayā saṃpādayetām
現代漢譯 “於是二人找到了那個窮人,給予這個工作。
新主題句,連動式
護譯 “父求窮子所可賑給,具足如斯。
什譯 “時二使人即求窮子,既已得之,具陳上事。

序號4-39-1-3

梵語 tam daridra-puruṣam
現代漢譯 那個窮人。
護譯 窮子。
什譯 窮子。

tam ⇨ tad dem.m.sg.Ac. 這。限定daridra-puruṣam。
daridra-puruṣam ⇨ daridra-puruṣa m.sg.Ac. 窮人。持業釋(形容詞關係)。
daridra ⇨ adj. 貧窮的。
puruṣa ⇨ m. 人。

第2703頁 / 共4097頁